Original

बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ।एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ॥ ५० ॥

Segmented

बाह्लिकाः तित्तिराः च एव चोलाः पाण्ड्याः च भारत एते जनपदा राजन् दक्षिणम् पक्षम् आश्रिताः

Analysis

Word Lemma Parse
बाह्लिकाः बाह्लिक pos=n,g=m,c=1,n=p
तित्तिराः तित्तिर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
चोलाः चोल pos=n,g=m,c=1,n=p
पाण्ड्याः पाण्ड्य pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
एते एतद् pos=n,g=m,c=1,n=p
जनपदा जनपद pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part