Original

पिशाचा दरदाश्चैव पुण्ड्राः कुण्डीविषैः सह ।मडका लडकाश्चैव तङ्गणाः परतङ्गणाः ॥ ४९ ॥

Segmented

पिशाचा दरदाः च एव पुण्ड्राः कुण्डीविषैः सह मडका लडकाः च एव तङ्गणाः परतङ्गणाः

Analysis

Word Lemma Parse
पिशाचा पिशाच pos=n,g=m,c=1,n=p
दरदाः दरद pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पुण्ड्राः पुण्ड्र pos=n,g=m,c=1,n=p
कुण्डीविषैः कुण्डीविष pos=n,g=m,c=3,n=p
सह सह pos=i
मडका मडक pos=n,g=m,c=1,n=p
लडकाः लडक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तङ्गणाः तङ्गण pos=n,g=m,c=1,n=p
परतङ्गणाः परतङ्गण pos=n,g=m,c=1,n=p