Original

पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ॥ ४८ ॥

Segmented

पक्षौ तु भीमसेनः च धृष्टद्युम्नः च पार्षतः द्रौपदेय-अभिमन्युः च सात्यकिः च महा-रथः

Analysis

Word Lemma Parse
पक्षौ पक्ष pos=n,g=m,c=1,n=d
तु तु pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
द्रौपदेय द्रौपदेय pos=n,comp=y
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s