Original

दाशार्णकाः प्रयागाश्च दाशेरकगणैः सह ।अनूपगाः किराताश्च ग्रीवायां भरतर्षभ ॥ ४६ ॥

Segmented

दाशार्णकाः प्रयागाः च दाशेरक-गणैः सह अनूप-गाः किराताः च ग्रीवायाम् भरत-ऋषभ

Analysis

Word Lemma Parse
दाशार्णकाः दाशार्णक pos=n,g=m,c=1,n=p
प्रयागाः प्रयाग pos=n,g=m,c=1,n=p
pos=i
दाशेरक दाशेरक pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सह सह pos=i
अनूप अनूप pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
किराताः किरात pos=n,g=m,c=1,n=p
pos=i
ग्रीवायाम् ग्रीवा pos=n,g=f,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s