Original

शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः ।कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर ॥ ४५ ॥

Segmented

शिरो ऽभूद् द्रुपदो राजा महत्या सेनया वृतः कुन्तिभोजः च चैद्यः च चक्षुषि आस्ताम् जनेश्वर

Analysis

Word Lemma Parse
शिरो शिरस् pos=n,g=n,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
कुन्तिभोजः कुन्तिभोज pos=n,g=m,c=1,n=s
pos=i
चैद्यः चैद्य pos=n,g=m,c=1,n=s
pos=i
चक्षुषि चक्षुस् pos=n,g=n,c=7,n=s
आस्ताम् अस् pos=v,p=3,n=d,l=lan
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s