Original

तेन रत्नवता पार्थः स च गाण्डीवधन्वना ।बभूव परमोपेतः स्वयंभूरिव भानुना ॥ ४४ ॥

Segmented

तेन रत्नवता पार्थः स च गाण्डीवधन्वना बभूव परम-उपेतः स्वयंभूः इव भानुना

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
रत्नवता रत्नवत् pos=a,g=m,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
इव इव pos=i
भानुना भानु pos=n,g=m,c=3,n=s