Original

इन्द्रायुधसवर्णाभिः पताकाभिरलंकृतः ।आकाशग इवाकाशे गन्धर्वनगरोपमः ।नृत्यमान इवाभाति रथचर्यासु मारिष ॥ ४३ ॥

Segmented

इन्द्रायुध-सवर्णाभिः पताकाभिः अलंकृतः आकाश-गः इव आकाशे गन्धर्वनगर-उपमः नृत्यमान इव आभाति रथ-चर्यासु मारिष

Analysis

Word Lemma Parse
इन्द्रायुध इन्द्रायुध pos=n,comp=y
सवर्णाभिः सवर्ण pos=a,g=f,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
आकाश आकाश pos=n,comp=y
गः pos=a,g=m,c=1,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
नृत्यमान नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आभाति आभा pos=v,p=3,n=s,l=lat
रथ रथ pos=n,comp=y
चर्यासु चर्या pos=n,g=f,c=7,n=p
मारिष मारिष pos=n,g=m,c=8,n=s