Original

आदित्यपथगः केतुस्तस्याद्भुतमनोरमः ।शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ॥ ४२ ॥

Segmented

आदित्य-पथ-गः केतुः तस्य अद्भुत-मनोरमः शासनात् पुरुहूतस्य निर्मितो विश्वकर्मणा

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,comp=y
पथ पथ pos=n,comp=y
गः pos=a,g=m,c=1,n=s
केतुः केतु pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अद्भुत अद्भुत pos=a,comp=y
मनोरमः मनोरम pos=a,g=m,c=1,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
पुरुहूतस्य पुरुहूत pos=n,g=m,c=6,n=s
निर्मितो निर्मा pos=va,g=m,c=1,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s