Original

तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव ।प्रभाते सर्वसैन्यानामग्रे चक्रे धनंजयम् ॥ ४१ ॥

Segmented

तथा उक्तवान् स नृदेवेन विष्णुः वज्रभृता इव प्रभाते सर्व-सैन्यानाम् अग्रे चक्रे धनंजयम्

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नृदेवेन नृदेव pos=n,g=m,c=3,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
वज्रभृता वज्रभृत् pos=n,g=m,c=3,n=s
इव इव pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
अग्रे अग्र pos=n,g=n,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
धनंजयम् धनंजय pos=n,g=m,c=2,n=s