Original

यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् ।तं यथावत्प्रतिव्यूह परानीकविनाशनम् ।अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥ ४० ॥

Segmented

यम् बृहस्पतिः इन्द्राय तदा देवासुरे ऽब्रवीत् तम् यथावत् प्रतिव्यूह पर-अनीक-विनाशनम् अ दृष्ट-पूर्वम् राजानः पश्यन्तु कुरुभिः सह

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
तदा तदा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
यथावत् यथावत् pos=i
प्रतिव्यूह प्रतिव्यूह् pos=v,p=2,n=s,l=lot
पर पर pos=n,comp=y
अनीक अनीक pos=n,comp=y
विनाशनम् विनाशन pos=a,g=m,c=2,n=s
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i