Original

तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् ।व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ॥ ३९ ॥

Segmented

तम् अब्रवीत् ततः पार्थः पार्षतम् पृतना-पतिम् व्यूहः क्रौञ्च-अरुणः नाम सर्व-शत्रु-निबर्हणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
पृतना पृतना pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
व्यूहः व्यूह pos=n,g=m,c=1,n=s
क्रौञ्च क्रौञ्च pos=n,comp=y
अरुणः अरुण pos=a,g=m,c=1,n=s
नाम नाम pos=i
सर्व सर्व pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s