Original

अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः ।समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ॥ ३८ ॥

Segmented

अथ उत्क्रुष्टम् महा-इष्वासैः पाण्डवैः युद्ध-दुर्मदैः समुद्यते पार्थिव-इन्द्रे पार्षते शत्रु-सूदने

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्क्रुष्टम् उत्क्रुश् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदैः दुर्मद pos=a,g=m,c=3,n=p
समुद्यते समुद्यम् pos=va,g=m,c=7,n=s,f=part
पार्थिव पार्थिव pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
पार्षते पार्षत pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सूदने सूदन pos=a,g=m,c=7,n=s