Original

रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् ।सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ॥ ३७ ॥

Segmented

रणे भीष्मम् तथा द्रोणम् कृपम् शल्यम् जयद्रथम् सर्वान् अद्य रणे दृप्तान् प्रतियोत्स्यामि पार्थिव

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तथा तथा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अद्य अद्य pos=i
रणे रण pos=n,g=m,c=7,n=s
दृप्तान् दृप् pos=va,g=m,c=2,n=p,f=part
प्रतियोत्स्यामि प्रतियुध् pos=v,p=1,n=s,l=lrt
पार्थिव पार्थिव pos=n,g=m,c=8,n=s