Original

तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत ।अहं द्रोणान्तकः पार्थ विहितः शंभुना पुरा ॥ ३६ ॥

Segmented

तत उद्धर्षयन् सर्वान् धृष्टद्युम्नो ऽभ्यभाषत अहम् द्रोण-अन्तकः पार्थ विहितः शंभुना पुरा

Analysis

Word Lemma Parse
तत ततस् pos=i
उद्धर्षयन् उद्धर्षय् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
द्रोण द्रोण pos=n,comp=y
अन्तकः अन्तक pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
शंभुना शम्भु pos=n,g=m,c=3,n=s
पुरा पुरा pos=i