Original

स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् ।अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष ॥ ३४ ॥

Segmented

स त्वम् पुरुष-शार्दूल विक्रम्य जहि कौरवान् अहम् च त्वा अनुयास्यामि भीमः कृष्णः च मारिष

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
विक्रम्य विक्रम् pos=vi
जहि हा pos=v,p=2,n=s,l=lot
कौरवान् कौरव pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
भीमः भीम pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s