Original

भवान्सेनापतिर्मह्यं वासुदेवेन संमतः ।कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा ।तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ॥ ३३ ॥

Segmented

भवान् सेनापतिः मह्यम् वासुदेवेन संमतः कार्त्तिकेयो यथा नित्यम् देवानाम् अभवत् पुरा तथा त्वम् अपि पाण्डूनाम् सेना-नीः पुरुष-ऋषभ

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
कार्त्तिकेयो कार्त्तिकेय pos=n,g=m,c=1,n=s
यथा यथा pos=i
नित्यम् नित्यम् pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
सेना सेना pos=n,comp=y
नीः नी pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s