Original

धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष ।नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ॥ ३२ ॥

Segmented

धृष्टद्युम्न निबोध इदम् यत् त्वा वक्ष्यामि मारिष न अतिक्रमितव्यम् भवेत् तत् च वचनम् मम भाषितम्

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
मारिष मारिष pos=n,g=m,c=8,n=s
pos=i
अतिक्रमितव्यम् अतिक्रम् pos=va,g=n,c=1,n=s,f=krtya
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part