Original

एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् ।अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः ॥ ३१ ॥

Segmented

एतत् श्रुत्वा ततो राजा धृष्टद्युम्नम् महा-रथम् अब्रवीत् समितौ तस्याम् वासुदेवस्य शृण्वतः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ततो तन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समितौ समिति pos=n,g=f,c=7,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part