Original

एष ते पार्षतो नित्यं हितकामः प्रिये रतः ।सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ।शिखण्डी च महाबाहो भीष्मस्य निधनं किल ॥ ३० ॥

Segmented

एष ते पार्षतो नित्यम् हित-कामः प्रिये रतः सेनापत्यम् अनुप्राप्तो धृष्टद्युम्नो महा-बलः शिखण्डी च महा-बाहो भीष्मस्य निधनम् किल

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पार्षतो पार्षत pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
हित हित pos=a,comp=y
कामः काम pos=n,g=m,c=1,n=s
प्रिये प्रिय pos=a,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
सेनापत्यम् सेनापत्य pos=n,g=n,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
किल किल pos=i