Original

शुचा परमया युक्तश्चिन्तयानः पराजयम् ।वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् ॥ ३ ॥

Segmented

शुचा परमया युक्तः चिन्तयन् पराजयम् वार्ष्णेयम् अब्रवीद् राजन् दृष्ट्वा भीष्मस्य विक्रमम्

Analysis

Word Lemma Parse
शुचा शुच् pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
पराजयम् पराजय pos=n,g=m,c=2,n=s
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s