Original

अहं च प्रियकृद्राजन्सात्यकिश्च महारथः ।विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः ॥ २८ ॥

Segmented

अहम् च प्रिय-कृत् राजन् सात्यकिः च महा-रथः विराट-द्रुपदौ वृद्धौ धृष्टद्युम्नः च पार्षतः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s