Original

मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि ।यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः ॥ २७ ॥

Segmented

मा शुचो भरत-श्रेष्ठ न त्वम् शोचितुम् अर्हसि यस्य ते भ्रातरः शूराः सर्व-लोकस्य धन्विनः

Analysis

Word Lemma Parse
मा मा pos=i
शुचो शुच् pos=v,p=2,n=s,l=lun_unaug
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=1,n=p