Original

शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् ।अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥ २६ ॥

Segmented

शोक-आर्तम् पाण्डवम् ज्ञात्वा दुःखेन हत-चेतसम् अब्रवीत् तत्र गोविन्दो हर्षयन् सर्व-पाण्डवान्

Analysis

Word Lemma Parse
शोक शोक pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
दुःखेन दुःख pos=n,g=n,c=3,n=s
हत हन् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p