Original

एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः ।चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥ २५ ॥

Segmented

एवम् उक्त्वा ततः पार्थो ध्यायन्न् आस्ते महामनाः चिरम् अन्तर्मना भूत्वा शोक-उपहत-चेतनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
ध्यायन्न् ध्या pos=va,g=m,c=1,n=s,f=part
आस्ते आस् pos=v,p=3,n=s,l=lat
महामनाः महामनस् pos=a,g=m,c=1,n=s
चिरम् चिरम् pos=i
अन्तर्मना अन्तर्मनस् pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s