Original

तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः ।स्वराज्यमनुसंप्राप्ता मोदिष्यन्ति सबान्धवाः ॥ २४ ॥

Segmented

तव प्रसादाद् गोविन्द पाण्डवा निहत-द्विषः स्व-राज्यम् अनुसंप्राप्ता मोदिष्यन्ति स बान्धवाः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
निहत निहन् pos=va,comp=y,f=part
द्विषः द्विष् pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुसंप्राप्ता अनुसम्प्राप् pos=va,g=m,c=1,n=p,f=part
मोदिष्यन्ति मुद् pos=v,p=3,n=p,l=lrt
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p