Original

कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः ।क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥ २२ ॥

Segmented

कृष्ण भीष्मः सु संरब्धः सहितः सर्व-पार्थिवैः क्षपयिष्यति नो नूनम् यादृशो ऽस्य पराक्रमः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
सहितः सहित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
क्षपयिष्यति क्षपय् pos=v,p=3,n=s,l=lrt
नो मद् pos=n,g=,c=2,n=p
नूनम् नूनम् pos=i
यादृशो यादृश pos=a,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s