Original

दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः ।धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ॥ २१ ॥

Segmented

दिव्यानि अस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः धक्ष्यन्ति क्षत्रियान् सर्वान् प्रयुक्तानि पुनः पुनः

Analysis

Word Lemma Parse
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
धक्ष्यन्ति दह् pos=v,p=3,n=p,l=lrt
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रयुक्तानि प्रयुज् pos=va,g=n,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i