Original

एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते ।निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ॥ २० ॥

Segmented

एको अस्त्र-विद् सखा ते ऽयम् सो अपि अस्मान् समुपेक्षते निर्दह्यमानान् भीष्मेण द्रोणेन च महात्मना

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
समुपेक्षते समुपेक्ष् pos=v,p=3,n=s,l=lat
निर्दह्यमानान् निर्दह् pos=va,g=m,c=2,n=p,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s