Original

धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् ।भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥ २ ॥

Segmented

धर्मराजः ततस् तूर्णम् अभिगम्य जनार्दनम् भ्रातृभिः सहितः सर्वैः सर्वैः च एव जनेश्वरैः

Analysis

Word Lemma Parse
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
अभिगम्य अभिगम् pos=vi
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
जनेश्वरैः जनेश्वर pos=n,g=m,c=3,n=p