Original

नालमेष क्षयं कर्तुं परसैन्यस्य मारिष ।आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥ १९ ॥

Segmented

न अलम् एष क्षयम् कर्तुम् पर-सैन्यस्य मारिष आर्जवेन एव युद्धेन वीर वर्ष-शतैः अपि

Analysis

Word Lemma Parse
pos=i
अलम् अलम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
पर पर pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
आर्जवेन आर्जव pos=a,g=m,c=3,n=s
एव एव pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
वर्ष वर्ष pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i