Original

गदया वीरघातिन्या यथोत्साहं महामनाः ।करोत्यसुकरं कर्म गजाश्वरथपत्तिषु ॥ १८ ॥

Segmented

गदया वीर-घातिन् यथोत्साहम् महामनाः करोति असुकरम् कर्म गज-अश्व-रथ-पत्ति

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
वीर वीर pos=n,comp=y
घातिन् घातिन् pos=a,g=f,c=3,n=s
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
असुकरम् असुकर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,g=m,c=7,n=p