Original

एको भीमः परं शक्त्या युध्यत्येष महाभुजः ।केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥ १७ ॥

Segmented

एको भीमः परम् शक्त्या युध्यति एष महा-भुजः केवलम् बाहु-वीर्येण क्षत्र-धर्मम् अनुस्मरन्

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
युध्यति युध् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
केवलम् केवल pos=a,g=m,c=2,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part