Original

जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् ।न घातयिष्यामि रणे मित्राणीमानि केशव ॥ १४ ॥

Segmented

जीवितस्य हि शेषेण तपः तप्स्यामि दुश्चरम् न घातयिष्यामि रणे मित्राणि इमानि केशव

Analysis

Word Lemma Parse
जीवितस्य जीवित pos=n,g=n,c=6,n=s
हि हि pos=i
शेषेण शेष pos=n,g=m,c=3,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्स्यामि तप् pos=v,p=1,n=s,l=lrt
दुश्चरम् दुश्चर pos=a,g=n,c=2,n=s
pos=i
घातयिष्यामि घातय् pos=v,p=1,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
मित्राणि मित्र pos=n,g=n,c=2,n=p
इमानि इदम् pos=n,g=n,c=2,n=p
केशव केशव pos=n,g=m,c=8,n=s