Original

मत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् ।जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥ १३ ॥

Segmented

मद्-कृते भ्रातृ-सौहार्दात् राज्याद् भ्रष्टाः तथा सुखात् जीवितम् बहु मन्ये ऽहम् जीवितम् हि अद्य दुर्लभम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
कृते कृते pos=i
भ्रातृ भ्रातृ pos=n,comp=y
सौहार्दात् सौहार्द pos=n,g=n,c=5,n=s
राज्याद् राज्य pos=n,g=n,c=5,n=s
भ्रष्टाः भ्रंश् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
सुखात् सुख pos=n,g=n,c=5,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
हि हि pos=i
अद्य अद्य pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s