Original

यथानलं प्रज्वलितं पतंगाः समभिद्रुताः ।विनाशायैव गच्छन्ति तथा मे सैनिको जनः ॥ ११ ॥

Segmented

यथा अनलम् प्रज्वलितम् पतंगाः समभिद्रुताः विनाशाय एव गच्छन्ति तथा मे सैनिको जनः

Analysis

Word Lemma Parse
यथा यथा pos=i
अनलम् अनल pos=n,g=m,c=2,n=s
प्रज्वलितम् प्रज्वल् pos=va,g=m,c=2,n=s,f=part
पतंगाः पतंग pos=n,g=m,c=1,n=p
समभिद्रुताः समभिद्रु pos=va,g=m,c=1,n=p,f=part
विनाशाय विनाश pos=n,g=m,c=4,n=s
एव एव pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
मे मद् pos=n,g=,c=6,n=s
सैनिको सैनिक pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s