Original

न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे ।क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥ १० ॥

Segmented

न तु इमान् पृथिवीपालान् दातुम् भीष्माय मृत्यवे क्षपयिष्यति सेनाम् मे कृष्ण भीष्मो महा-अस्त्र-विद्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
पृथिवीपालान् पृथिवीपाल pos=n,g=m,c=2,n=p
दातुम् दा pos=vi
भीष्माय भीष्म pos=n,g=m,c=4,n=s
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s
क्षपयिष्यति क्षपय् pos=v,p=3,n=s,l=lrt
सेनाम् सेना pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s