Original

स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा ।भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह ॥ ९ ॥

Segmented

स तालकेतोः तीक्ष्णेन केतुम् आहत्य पत्रिणा भीष्मेण युयुधे वीरः तस्य च अनुचरैः सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तालकेतोः तालकेतु pos=n,g=m,c=6,n=s
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
आहत्य आहन् pos=vi
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
युयुधे युध् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अनुचरैः अनुचर pos=n,g=m,c=3,n=p
सह सह pos=i