Original

जाम्बूनदविचित्रेण कर्णिकारेण केतुना ।अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् ॥ ८ ॥

Segmented

जाम्बूनद-विचित्रेन कर्णिकारेण केतुना अभ्यवर्षत भीष्मम् च तान् च एव रथ-सत्तमान्

Analysis

Word Lemma Parse
जाम्बूनद जाम्बूनद pos=n,comp=y
विचित्रेन विचित्र pos=a,g=m,c=3,n=s
कर्णिकारेण कर्णिकार pos=n,g=m,c=3,n=s
केतुना केतु pos=n,g=m,c=3,n=s
अभ्यवर्षत अभिवृष् pos=v,p=3,n=s,l=lan
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
रथ रथ pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p