Original

अभिमन्युः सुसंक्रुद्धः पिशङ्गैस्तुरगोत्तमैः ।संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ॥ ७ ॥

Segmented

अभिमन्युः सु संक्रुद्धः पिशङ्गैः तुरग-उत्तमैः संयुक्तम् रथम् आस्थाय प्रायाद् भीष्म-रथम् प्रति

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पिशङ्गैः पिशङ्ग pos=a,g=m,c=3,n=p
तुरग तुरग pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
भीष्म भीष्म pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i