Original

भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे ।अवहारमकुर्वन्त सैन्यानां भरतर्षभ ॥ ६३ ॥

Segmented

भीष्मम् च समुदीर्यन्तम् दृष्ट्वा महा-आहवे अवहारम् अकुर्वन्त सैन्यानाम् भरत-ऋषभ

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
समुदीर्यन्तम् दृश् pos=vi
दृष्ट्वा पार्थ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अवहारम् अवहार pos=n,g=m,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s