Original

ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः ।प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन ॥ ६२ ॥

Segmented

ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः प्राप्ते च अस्तम् दिनकरे न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
ततः ततस् pos=i
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
भग्नेषु भञ्ज् pos=va,g=n,c=7,n=p,f=part
मथितेषु मथ् pos=va,g=n,c=7,n=p,f=part
pos=i
सर्वशः सर्वशस् pos=i
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
दिनकरे दिनकर pos=n,g=m,c=7,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s