Original

शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः ।जघान पाण्डवरथानादिश्यादिश्य भारत ॥ ६१ ॥

Segmented

शरैः एकायनीकुर्वन् दिशः सर्वा यत-व्रतः जघान पाण्डव-रथान् आदिश्य आदिश्य भारत

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
एकायनीकुर्वन् एकायनीकृ pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
पाण्डव पाण्डव pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
आदिश्य आदिश् pos=vi
आदिश्य आदिश् pos=vi
भारत भारत pos=n,g=m,c=8,n=s