Original

ततो भीष्मः शांतनवो नित्यं मण्डलकार्मुकः ।मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ ६० ॥

Segmented

ततो भीष्मः शांतनवो नित्यम् मण्डली-कार्मुकः मुमोच बाणान् दीप्त-अग्रान् अहीन् आशीविषान् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
मण्डली मण्डल pos=n,comp=y
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
बाणान् बाण pos=n,g=m,c=2,n=p
दीप्त दीप् pos=va,comp=y,f=part
अग्रान् अग्र pos=n,g=m,c=2,n=p
अहीन् अहि pos=n,g=m,c=2,n=p
आशीविषान् आशीविष pos=n,g=m,c=2,n=p
इव इव pos=i