Original

नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ ।केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ॥ ६ ॥

Segmented

नृत्यतो रथ-मार्गेषु भीष्मस्य भरत-ऋषभ केचिद् आर्त-स्वरम् चक्रुः नागा मर्मणि ताडिताः

Analysis

Word Lemma Parse
नृत्यतो नृत् pos=va,g=m,c=6,n=s,f=part
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
नागा नाग pos=n,g=m,c=1,n=p
मर्मणि मर्मन् pos=n,g=n,c=7,n=s
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part