Original

हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते ।हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ॥ ५९ ॥

Segmented

हत-विप्रद्रुते सैन्ये निरुत्साहे विमर्दिते हाहाकारो महान् आसीत् पाण्डु-सैन्येषु भारत

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
विप्रद्रुते विप्रद्रु pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
निरुत्साहे निरुत्साह pos=a,g=n,c=7,n=s
विमर्दिते विमर्दय् pos=va,g=n,c=7,n=s,f=part
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s