Original

वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः ।त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥ ५८ ॥

Segmented

वीक्षांचक्रुः समन्तात् ते पाण्डवा भय-पीडिताः त्रातारम् न अध्यगच्छन्त गावः शीत-अर्दिताः इव

Analysis

Word Lemma Parse
वीक्षांचक्रुः वीक्ष् pos=v,p=3,n=p,l=lit
समन्तात् समन्तात् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छन्त अधिगम् pos=v,p=3,n=p,l=lan
गावः गो pos=n,g=,c=1,n=p
शीत शीत pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i