Original

मध्यंदिने यथादित्यं तपन्तमिव तेजसा ।न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ॥ ५७ ॥

Segmented

मध्यंदिने यथा आदित्यम् तपन्तम् इव तेजसा न शेकुः पाण्डवेयस्य योधा भीष्मम् निरीक्षितुम्

Analysis

Word Lemma Parse
मध्यंदिने मध्यंदिन pos=n,g=m,c=7,n=s
यथा यथा pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
योधा योध pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
निरीक्षितुम् निरीक्ष् pos=vi