Original

अग्निनेव प्रदग्धानि वनानि शिशिरात्यये ।शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह ।अतिष्ठत रणे भीष्मो विधूम इव पावकः ॥ ५६ ॥

Segmented

अग्निना इव प्रदग्धानि वनानि शिशिरात्यये शर-दग्धानि अदृश्यन्त सैन्यानि द्रुपदस्य ह अतिष्ठत रणे भीष्मो विधूम इव पावकः

Analysis

Word Lemma Parse
अग्निना अग्नि pos=n,g=m,c=3,n=s
इव इव pos=i
प्रदग्धानि प्रदह् pos=va,g=n,c=1,n=p,f=part
वनानि वन pos=n,g=n,c=1,n=p
शिशिरात्यये शिशिरात्यय pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
दग्धानि दह् pos=va,g=n,c=1,n=p,f=part
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
pos=i
अतिष्ठत स्था pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s