Original

उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् ।अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ।प्रियं संबन्धिनं राजञ्शरानवकिरन्बहून् ॥ ५५ ॥

Segmented

उत्सृज्य समरे तूर्णम् पाण्डवम् सव्यसाचिनम् अभ्यद्रवत पाञ्चाल्यम् द्रुपदम् सेनया वृतम् प्रियम् संबन्धिनम् राजञ् शरान् अवकिरन् बहून्

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
प्रियम् प्रिय pos=a,g=m,c=2,n=s
संबन्धिनम् सम्बन्धिन् pos=a,g=m,c=2,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शरान् शर pos=n,g=m,c=2,n=p
अवकिरन् अवकृ pos=va,g=m,c=1,n=s,f=part
बहून् बहु pos=a,g=m,c=2,n=p