Original

पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् ।भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः ॥ ५४ ॥

Segmented

पाञ्चालान् अथ मत्स्यान् च केकयान् च प्रभद्रकान् भीष्मः प्रहरताम् श्रेष्ठः पातयामास मार्गणैः

Analysis

Word Lemma Parse
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अथ अथ pos=i
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
pos=i
केकयान् केकय pos=n,g=m,c=2,n=p
pos=i
प्रभद्रकान् प्रभद्रक pos=n,g=m,c=2,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
मार्गणैः मार्गण pos=n,g=m,c=3,n=p